Vande Mataram
vande maataraM
सुजलां सुफलां मलयज शीतलां
सस्यश्यामलां मातरं ॥
शुभ्रज्योत्स्ना पुलकितयामिनीं
पुल्लकुसुमित द्रुमदल शोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरं ॥
कोटि कोटि कण्ठ कलकलनिनाद कराले
कोटि कोटि bhujai.rdhR^itakharakaravaale
abalaa keno maa eto bale
बहुबलधारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातरं ॥
tumi vidyaa tumi dharma
तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
baahute tumi maa shakti
हृदये तुमि मा भक्ति
तोमार इ प्रतिमा गडि
mandire mandire ||
त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी नमामि त्वां
नमामि कमलां अमलां अतुलां
सुजलां सुफलां मातरं ॥
श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरं
Raj